Srinivas Jammalamdaka & Premkumar Rallabandi

Srinivas Jammalamdaka is traditionally trained in Tarka Shastra, Vyakarana and, Advaita Vedanta. He currently is working as an Assistant professor in the Department of Bharatiya Darshan, Kavikulaguru Kalidas Sanskrit University, Ramtek. Premkumar Rallabandi is a chemical engineer living in USA. Samskrita Bharati karyakarta. A person intrested in activities which will lead to Indic renaissance.

नरकचतुर्दशी-दीपावल्योः – उत्पत्तिः वैशिष्ट्यञ्च

आंग्लमूलम् – जम्मलमडक श्रीनिवासः । संस्कृतानुवादः – राळ्ळबण्डि प्रेमकुमारः उपोद्घातः सनातनधर्मप्रतिष्ठाने भारते देशे विराजन्ते नैके उत्सवाः विधयः आचाराश्च । भारतमूलाः सन्ततयः विश्वस्य सर्वदिग्भागेषु वर्तमानाः तान् आद्रियन्ते श्रद्धया । एते पुण्याः आचाराः शास्त्रमूलाः सर्वतोमुखलाभावहाः सन्तः धर्मिणां जीवने मुख्यत्वं भजन्ते । नरकचतुर्दशी-दीपाल्याख्ये पर्वणी हैन्दवोत्सवमणिहारे महारत्नसङ्काशे वर्तेते । एवं सति अधुना धर्मद्विड्भिः यत्नतः सनातनधर्मदूषण-नाशनोद्यमः क्रियमाणः दृश्यते । तस्योदाहरणरूपेण […]Read More